चतुर्विंशति-तीर्थंकर-स्वस्ति-विधान Chaturvinshati-Tirthankar-Swasti-Vidhaan

INDEX

Author:

Language : Hindi

श्रीवृषभो नः स्वस्ति, स्वस्ति श्रीअजितः|
श्रीसंभवः स्वस्ति, स्वस्ति श्रीअभिनंदनः|

श्रीसुमतिः स्वस्ति, स्वस्ति श्रीपद्मप्रभः|
श्रीसुपार्श्वः स्वस्ति, स्वस्ति श्रीचन्द्रप्रभः|

श्रीपुष्पदंतः स्वस्ति, स्वस्ति श्रीशीतलः|
श्रीश्रेयांस: स्वस्ति, स्वस्ति श्रीवासुपूज्यः|

श्रीविमल: स्वस्ति, स्वस्ति श्रीअनंतः|
श्रीधर्मः स्वस्ति, स्वस्ति श्रीशांतिः|

श्रीकुंथुः स्वस्ति, स्वस्ति श्रीअरहनाथः|
श्रीमल्लिः स्वस्ति, स्वस्ति श्रीमुनिसुव्रतः|

श्रीनमिः स्वस्ति, स्वस्ति श्रीनेमिनाथः|
श्रीपार्श्वः स्वस्ति, स्वस्ति श्रीवर्द्धमानः|

इति श्रीचतुर्विंशति तीर्थंकर-स्वस्ति मंगल विधानं पुष्पांजलिं क्षिपामि

INDEX

Updated By : Sou Tejashri Wadkar And Shri Shashank Shaha

You cannot copy content of this page