Close button is at the end.
INDEX
१ विनय पाठ२ मंगलपाठ3 भजन4 पूजा-विधि प्रारम्भ5 स्वस्ति-मंगल-विधान
6 चतुर्विंशति-तीर्थंकर-स्वस्ति-विधान 7 अथ परमर्षि-स्वस्ति-मंगल-विधान8 समुच्चय महार्घ्य9 विसर्जन-पाठ 10 शांति-पाठ(हिन्दी)11 वीर-प्रभु की आरती
Author:
Language : Hindi
श्रीवृषभो नः स्वस्ति, स्वस्ति श्रीअजितः|श्रीसंभवः स्वस्ति, स्वस्ति श्रीअभिनंदनः|
श्रीसुमतिः स्वस्ति, स्वस्ति श्रीपद्मप्रभः|श्रीसुपार्श्वः स्वस्ति, स्वस्ति श्रीचन्द्रप्रभः|
श्रीपुष्पदंतः स्वस्ति, स्वस्ति श्रीशीतलः|श्रीश्रेयांस: स्वस्ति, स्वस्ति श्रीवासुपूज्यः|
श्रीविमल: स्वस्ति, स्वस्ति श्रीअनंतः|श्रीधर्मः स्वस्ति, स्वस्ति श्रीशांतिः|
श्रीकुंथुः स्वस्ति, स्वस्ति श्रीअरहनाथः|श्रीमल्लिः स्वस्ति, स्वस्ति श्रीमुनिसुव्रतः|
श्रीनमिः स्वस्ति, स्वस्ति श्रीनेमिनाथः|श्रीपार्श्वः स्वस्ति, स्वस्ति श्रीवर्द्धमानः|
Updated By : Sou Tejashri Wadkar And Shri Shashank Shaha
You cannot copy content of this page