• Home
    • Vihar Info
      • Get Vihar Info
      • Submit Vihar Info
    • Advance Search
      • Advance Search
        • Search Links
          • Digambar Jain Temple Directory
          • Shravak Contact Info
          • References
          • Panchakalyanak Data
        • Yearwise Info
          • Year 2022
          • Chaturmas 2022
      • Lineage
        • Digambar Jain Lineage complete
        • Digambar Jain Ancient Acharya and Muni
        • Lineage Charitra Chakravarthy Shanti Sagarji
        • Acharya Shantisagarji Maharaj Channi Lineage
        • Acharya Aadi Sagarji Ankalikar Lineage
    • Submit Info
      • How to Submit Info
      • Forms
        • Panchakalyanak Data Collection form
        • Shravak Contact form
        • Shravak Contact Info
        • DigJainWiki English project
      • Chaturmas Data Collection
        • Chaturmas Data Collection Form
    • Join Us
      • About Us
        • About Us
        • Team Members
      • Contact Us
        • Contact Us
      • Donate us
        • Donate us
    Add a listing
    Sign in
    Add a listing

    Kaasthasangh Gurvavali

    • Bookmark
    • December 17, 2022
    • Leave a review
    • Articles-Hindi
    • prev
    • next
    • Bookmark
    • Share
    • prev
    • next
    Article Summary

    Kaasthasangh Gurvavali

    Article Details - English

    By saluting such Jinendra Shriveernath Swamos who have found the crossing of the ocean of the world, I say the names of my Gurus for the accomplishment of my meaning.
    The three disciples of Shri Vardhamana Bhagwan became Kevalis. Jambuswamy, Gautamsdamo
    and Sudharmacharya 2॥
    After this, Dhadimuni, Dimitra, Aparajit, Govardhan and Bhadra Bahu, all these five were the Vedas of the fourteenth past, that is, Shrutkevali, their branches, their Vishakhacharya, Prosthil, Kstridhacharya, Nagasena, Jayasena, Tishen, Vijay, Gangdev, Dharmsena, all these sages are the Dhari and The grand-lotus revelation became the sun ||5||6||7|Nakshatraacharya, Jaipalacharya, Munindra Pandunamacharya, Dhruvasenacharya, Kansacharya these sages were Ekadashanga i.e. Davasubhadraacharya, Yashobhadra, Bhadrabahu and Lohacharya wore one limb.
    In Lohacharya Swamike (1) Jayasena, (2) Srivirasena, (3) Brahmasen, (1) Rudrasen, (5) Bhadrasen, (6) Ketisena, (7) Jayakiti, (8) Vishwakeeti, [9) Abhayasena, (10) ) Bhutasen, (11) Bhavakitti, (12) Vishwachandra, (13) Abhaychandra, (14) Maghachandra, (12) Naimichandra, (16) Vinayachandra, (17) Balachandra, (18) Tribhuvanchandra, (19) Ramachandra, (20) ) Vijaychandra 1shar..13...14||15॥16॥
    He was (22) Yashahkitti, (22) Abhaykeeti, (23) Mahasen, (24) Kundkeeti, (25) Tribhuvanchandra, (26) Ramsen, (27) Harshasena, (28) Gunasena.
    His Kamdarpadalana (29) Srikumarsen, (30) Pratapsen took place. 20॥2..
    On his plate, the great ascetic, the meditator of the supreme self-meditation (11) Shri Mahvasen became 22॥
    On their plate 32) Vijayasena, (33) Nayasen, (34) Shreyanssen, (35) Eternal kiti On the plate of these Digambara sages, the unparalleled knowledge of Jain principles of all-loving welfare is spread, whose kiti, such (36) became Srikamalkotti. 23॥rava26
    |27||282॥30॥31॥This Kamalkotti, the protector of all associations and having received their glory, even the greatest of eminent personalities gave up their respect and became the ones to create love for the others. Hail to them 32॥
    On his plate (37) Kshemkeeti, rising on his very great plate-form, the destroyer of the formidable Mohandhakar (38) became Sri Hemkitti. |34||
    His (39) Kamalkeeti, (40) Kumarasena, (41) Hemachandra, (42) Papanandi, (43) Yash Keeti, (44) Kshemkeeti, (45) Tribhuvankoti, (46) Sahasraketi, (47) Mahichandra, (48) Devendrakeeti, {49) Jagatkeeti, (50) Lalitkeeti, (51) Rajendrakeeti, (52) Bhunindra Bhakatti from 35 to 52.
    The Acharyayoka adjectives, which have some historical importance, have been described in the Bhavaanuvad of this Pattavali. Only the names of the remaining Acharyas have been established.

    Article Details Graphics and Tables

    काष्ठासंघम्य गुर्वावली

    संप्राप्तसंसारसमुद्रतीरं जिनेन्द्र चन्द्र प्रणिपत्य वीरम् ।
    समीहिताप्त्यै सुमनस्तरूणां नामावली बच्मितमा गुरूणाम् ||१||
    श्रीबर्द्धमानस्य जिनेश्वरस्य शिष्यास्त्रयः केलिनो बभूवुः ।
    जम्बूस्वकम्बूउज्वलकीर्तिपूर: श्रीगौतमः साधुवरः सुधर्मा ॥२॥
    विष्णुस्ततोऽभूदगणभृत्सहिष्णुः श्रीनन्दिमित्रोऽजनि नन्दिमित्र !
    गणिश्च तस्मादपराजिताख्यो गोबर्द्धनः साधुसुभद्रबाहुः ।३।।
    पञ्चापि वाचं यमौलिरलान्यतेन केषां मुनयो नमस्याः ।
    यत्कण्ठपीठेषु चतुर्दशापि पूर्वाणि सर्वैः सुखमाझ्जन्ति ॥४॥
    ततो विशाखोज्धतगच्छशाख बन्दे मुनि प्रोष्ठिलनामकञ्च ।
    गणेश्वरौ क्षत्रियनागसेनौ जयाभिधानं मुनिपुंगवञ्च ।।५।।
    सिद्धार्थसंज्ञो व्यजनिष्ट शिष्टस्तस्मात्प्रकृष्टो धूतषेणनामा ।
    अभून्मुनीशो विजयः सुधीमान् श्रीगंगदेवोऽपि च धर्मसेनः ॥६।।
    अभूवन्मुनयस्सर्वे दशपूर्वधरा इमे ।
    भन्याम्भोजवनोबोधानन्यमार्तण्डमण्डलाः ।।७।।
    ततः सनक्षत्रमुनिस्तपस्वी जयोदितोभूज्जयपालसंज्ञः ।
    अमी समीक्षा परिपूरयन्तु ममोपि पाण्ड-ध्रुवसेन-कसा |८||
    एत एकादशाङ्गानां पारं गमयति प्रथा ।
    काठमधे थियांदारा पाथरे पुष्करे गणे !९!!
    सुभद्रो थयशोभद्रो भद्रबाहुर्गणाग्रणीः ।
    लोहाचार्यसि विख्यासा: प्रथमाङ्गाधिपारगाः ||१०||
    जगत्प्रियोऽभूज्जयसेनसाधुः श्रीवीरसेनो हत्तकम्मबोरः ।
    स ब्रह्मसेनोऽपि च रुद्रसेनस्ततोऽप्यूभूतां मुनिकुञ्जरौ तौ ॥११॥
    श्रीभद्रसेनो मुनिकोत्तिसेनस्तपोभिधानं जयकात्तिसाधुः ।
    सद्विश्वकीत्ति तविश्वकीतिः यस्य त्रिसन्ध्यं स भवेन्नमस्यः ॥१२॥
    तातोप्यभयकोयाख्यो भूतिसेनो महामुनिः ।
    भावकोति: लसद्भावो विश्वचन्द्राभिधः सुधीः ॥१३||
    अभुत्ततोऽसाबभयादिचन्द्रः श्रीमाघचन्द्रो मुनिवृन्दवन्द्यः ।
    तं नेमिचन्द्रं विनयादिचन्द्र श्रीबालचन्द्रं प्रणतः प्रणौमि ||१४||
    यज्ञे त्रिभुवनचन्द्र त्रिभुवनभवनोपगूढविमलयशा ।
    गणिरामचन्द्रनामा गणत्तिमणः पण्डितैरेव ॥१५॥
    त्रिविविद्याविशदाशयो यः सिद्धान्ततत्त्वामृतपानलीनः ।
    धन्यो मुनिः श्रीविजयेन्दुनामा ततोऽभवद्भावितपुण्यमार्गः ॥१६||
    मुनिः यशःकात्तिरभूद्मशस्त्री विश्वाभयाद्योभयकोतिरासीत् ।
    ततो महासेनमुनिः मकुन्दकीर्तिश्च कुन्दोपमोत्तिभारः ॥१७॥
    त्रिभुवनचन्द्रमुनिन्द्रमुदार रामसे नमपि दलितविकार !
    हर्षषणनवकल्पविहारं वन्दे संयमलक्ष्मीधारम् ॥१८॥
    तस्मादजायत सदायतचित्तवृत्तिरुत्पन्नमुम्नतमनोरथवल्लरीकः ।
    संसारबारिनिधिपारगबुद्धिमारो गच्छाधिपो गुणखनिगुणसेमनामा ||१९||
    ततस्तपःची भरभाबिताङ्गः कन्दर्पदोपहचि-तचारः ।
    कुमारषच्छीलकलाविशाल: कुमारसेनो मुनिरस्तदुष्टः ॥२०॥
    प्रतापसेनः स्वत्तपःप्रतापी सन्तापितः शिष्टतमान्तराशि: ।
    तत्पशृङ्गारस्ववर्णभूषा बभूब भूयः प्रसरत्प्रभावः ।।२।।
    श्रीमन्माहबसेनसाधुममहं ज्ञानप्रकाशोल्लसत् ।
    स्वात्मालोकनिलीयमात्मपरमानन्दोम्मिः संम्मिनम् ||२२॥
    घ्यायामि स्फुरदुप्रकर्मनिगणोच्छेदाय विश्वम्भवा ।
    वर्ते गुप्तिगृहे बसन्नरहरहमुक्त्यै स्पृहावानिय ॥२शा
    मम जनिजनताशः क्षिप्तदुष्कर्मपाश: ।
    कृतशुभगतिवासः प्रोद्गतात्मप्रकाशः।
    जयति विजयसेन: प्रास्तकन्दर्पसेनः तदनु मनुजवन्द्यः सर्वभावरनिन्धः ।।२३|| अधिगताखिलशास्त्रारहस्यहरु ममतजान मनागपि सेवितः ।
    बहुतपश्चरणो मलधारिणो विजयसेनमुनिः परिवण्यते ॥२४॥ तत्पहपूर्वांचलचण्डरश्मिमुनीश्वरोऽभून्नयसेननामा ।
    तपो यदीयं जगतां त्रयेऽपि जेगीयते साधुजनेरजस्त्रम् ॥२५।।
    यद्यस्ति शक्तिगुणवर्णनायां मुनीशतुः श्रीनयसेनसूरैः ।
    तदा विहायान्यकथां समस्तां मासोपवासं परिवर्णयन्तु ।।२६||
    शिष्यस्तदोऽस्ति निरस्तदोष: श्रेयांससेनो मुनिपुण्डरीकः ।
    अध्यात्ममार्गे खलु येन चित्तं निवेशितं सर्वमपास्य कृत्यं रखा श्रेयांससेनस्य मुनेमहीयस्तपः प्रभावाः परितः स्फुरन्ति ।
    यद्दर्शनाद्दपखिल (2) प्रयाति दारिद्रधमाशु प्रणतस्य (?) गेहात् ॥२८॥
    तत्पट्टधारी सुकृतानुसारी सन्मार्गचारी निजकृत्यकारी ! अनन्तकीतिमुनिपुंगवोऽत्र जीयाज्जगल्लोकहितप्रदाता ॥२९||
    अनन्तकात्तिः स्फुरितोस्कोत्तिः शिष्यस्तदीयो जयतीह लोके ।
    यस्याशये मानसवारितुल्ये श्रीजैनधर्मोऽम्बुजवत्प्रफुल्ल: ॥३०॥
    प्रसमरवरकीर्तः सर्वतोऽनन्तकोतः गगनवसनपट्ट राजते तस्य पट्ट।
    सकलजनहितोक्ति: जैनतत्वार्थवेदी जति कमलकीतिः विश्वविख्यातकीतिः ॥३१॥
    जयति कमलकीतिः विश्वविख्यातकीतिः ।
    प्रकटितयतिमूर्तिः सर्वसंघस्य पूर्तिः ।
    यदुदयमहिमानं प्राप्य सर्वेऽप्यमानं दधति भविकलोकाः प्रीतिमुत्तानयोगाः ॥३२॥
    अध्यात्मनिष्ठः प्रसरत्प्रतिष्ठः कृपावरिष्ठः प्रतिभावरिष्ठः ।
    पट्टे स्थितस्य त्रिजगप्रशस्यः श्रीक्षेमकीर्तिः कुमुदेन्दुकोतिः ॥३॥
    तत्पट्टोदयभूघरेऽतिमहति प्राप्तोदयादुजय ।
    रागद्वेषमदान्धकारपटलं सचिलरेदारुपान् ।
    श्रीमान् राजितहेमकीतितरणिः स्फीतां विकासश्रियं भव्याम्मोजचये दिगम्बरपथालङ्कारभूतां दधत् ||३४|| कुमुदविशदकीत्तिहेमकीत्ति (!) सुपट्टे
    विजितमदनमाय: शीलसम्परसहायः ।
    मुनिवरगणवन्द्यो विश्वलोकनिन्द्यो जयति कमलकोत्तिः जैनसिद्धान्तवादी ॥३५॥
    महामुनिपुरन्दरः शमिसरागद्वेषाङ्कुरः स्फुरत्परमचिन्तनः स्थितषशास्त्रावित् ।
    यशःप्रसरभासुरो जयति हेमकीर्तीश्वरः समस्तगुणमण्डितः कमलकीत्तिरिमहान् ॥३६।।
    एवं पूज्य गुरुक्रामोत्तमलसन्नामावली पद्धतौ ।
    यज्जिह्वाषिगतां दधाति परमानन्दामृतोत्कष्टुलाम् ।
    सोऽवश्यं भवसंभवं परिभवं त्यक्त्वा विवादाशयम् ।
    प्राप्नोत्याशु पदं पर बिलभते चानन्तकीतिश्रियम् ॥३७॥
    श्रीमत्काष्ठोदयगिरिहरि दिमाभंगसिन्धुः ।
    मिथ्यात्वागाशनिरिख गतोशेषजीवादितत्वः ।
    कामकोधावुदयमस्त श्रीकुमारादिसेन: स्यात् श्रीमान् जयति सुपदो हेमचन्द्रो मुनीन्द्रः ॥३८॥
    शास्त्रप्रवीणो मुनिहेमचन्द्रः तत्वार्थवेत्ता यतिमण्डनोऽभूत् ।
    तत्पट्टचन्द्रो मुनिपचनन्दिः जीयातनी सेवितपादपमः ॥३९॥
    ब्राह्मी-सिन्धु कुमुदतिपतिरमो जेनाम्बुजाम्हस्करः स्याद्वादामृतवर्द्धक: शशधरः रलत्रयालिङ्गितः जीयालीमुनिपअनन्दिसगुरोः पट्टोदयाद्री हरिः शान्तिकोत्तिभृतां बरो गुणनिधिः सूरियंश:कोतिराट् ||४०|| यशःकीतिमुनीन्द्रपट्टाजभानुः शुभे काष्ठसंघान्वये शोभमानः ।
    शरच्चन्द्रकुन्दस्फुरकान्तकोत्तिः जयी स्फीतसूरीश्वरः क्षेमकीतिः ।।४।।
    विद्वान साधुशिरोमणिगुणनिधिः सौजन्यरलाकरो मिथ्यात्वाचलछेदनककुलिशो विख्यातकीत्तिभुवि ।
    श्रीमच्छीयशकीतिसूरिसुगुरोः पट्टाम्बुजाहस्करः श्रीसंघस्य सदाकरोनुकुशल: श्रीक्षेमकीति: गुरुः ॥४॥
    श्रीमच्छीक्षेमकात्तिः सकलगुणनिषिविष्टपे भूरिसूज्यः ।
    तेषां पट्ट समोदः समजनमुनिभिः स्थापितो शास्त्रविद्भिः ।
    श्रीरे हिसारे सुयतिततिबराः सक्रियोद्योतपुओं सोऽनन्दं तासु सेयरित्रभुवनपुरत: कीतिपः मूरिराजः ।।४३|| श्रीमन्माधुरगच्छभालतिलकः स्फुरर्यत्सप्तामग्रणी सबोधादिगुण रतुच्छसुखदैः युक्तः श्रियाल कृतः । पाताले दिवि भूतले च भविकस्संसेव्यमानोऽनिशम् जीयाट्रीत्रिभुवनकोत्तिसुरगुरुवन्द्यो बुधैस्सर्वदा ॥४४॥ धात्रीमण्डलमंडनस्तु जयतात् श्रीसहस्रकोत्तिगुरुः ।
    राजद्राजकयातिसाहिविदितो भट्टारकाभूषणः।
    बर्षे वह्नि नगांकचन्द्रमिते शुच्चार्यनग्ने दिने ।
    पट्ट भूत्संचयस्य वै त्रिभुबनायाकोतिपट्टे स्थिते ।।४५||
    सहस्रवत्कातुलपक्षभावा सहस्ररश्मिस्तु चकास्ति नित्यं ।
    सहस्रकीत्तिस्सगतकमूतिर्गरूपमाभः खलुरत्नपूत्तिः ।।४।।
    सत्पाण्डित्पमवेत्य मण्डितमहीखण्डप्रचण्डोद्भुटम् ।
    सन्ध्यन्यवहारनिर्माणविद ज्ञानकगम्याशयम् ।
    सर्वैः सौगतिक समेत्य विधिवत् भट्टारकास्ये वरे गट्टे पण्डितमण्डलीनुतमयः पूज्य: प्रपूज्यैरपि ।।४।। महीचन्द्रश्चन्द्र सुहृदयहृदान्ते हि सुधिया स्वकान्तवासिभ्योऽविरतमन दानविहितम् ।
    निजे दीप्यमज्ञानः सुगतिविदुषां पुण्यपरिधिः यशोराशि लोकेष्ववहितमनाः पूर्ण मकरोत् ।।४८|| पदस्यास्थ महीचन्द्रशिष्यो देवेन्द्रकीतिराट् । ख्यातिमुद्वोषयामास जगत्यद्भुतसद्गुणः ॥४९।। विदितसुकृतकोदिव्यदेवेन्द्रकोतः मुनिवरशुभपट्ट धर्मसत्कान्तिखण्डम् ।
    तदनु भविकपूज्यः श्रीजगत्कीत्तिपूज्यः शुभसदनमकार्षीदिन्यसदाशिरासीत् ।।५।।
    अनन्तस्यावादारविषु कलकण्ठः पिकवर: प्रसादः पुण्यानां गुणसरसिजानां मधुकरः ।
    जगत्कीर्तेशिष्यो ललितसत्कोत्तिबुधवरः सभापत्तत्पट्ट सुकृतनिजघट्ट सुयतिधरः ॥५१॥ जिनमतशुभहृदवीचिवनिशं मजनप्रमाणनयवेदी ।
    सदनु च पट्टेऽध्यासच्छीमान् राजेन्द्रकीतिसुधिरेषः ।।५।।
    एषो निजगुरुपट्ट' प्राध्याध्यासीन्मुनीन्द्रशुभकीतिः ।
    युगयुगश्वेद्विकवर्षे बीरस्याहो गतो हि सुरलोक ॥५३॥

    काष्ठासङ्घकी पट्टावलीका भाषानुबाद

    संसाररूपी समुद्रका पार जिन्होंने पाया है, ऐसे जिनेन्द्र श्रीवीरनाथ स्वामो को नमस्कारकर मैं अपने अर्थकी सिद्धिके लिये अपने गुरुओंका नाम कहता हूँ ||
    श्री वर्द्धमान भगवानके तीन शिष्य केवली हुए। जम्बूस्वामी, गौतमस्दामो
    और सुधर्माचार्य ॥२॥
    इनके बाद नमस्कार करने योग्य धादिमुनि, दिमित्र, अपराजित, गोवर्धन और भद्र बाहु ये पांच समस्त चौदह पूर्वके वेत्ता हुए अर्थात् श्रुतकेवली हुए शाखाइनके विशाखाचार्य, प्रोष्ठिल, क्षत्रिधाचार्य, नागसेन, जयसेन, तिषेण, विजय, गङ्गदेव, धर्मषेण ये सब मुनि दश पूर्वके धारी और भव्य-कमल प्रकाशन सूर्य हुए ||५||६||७|
    नक्षत्राचार्य, जयपालाचार्य, मुनीन्द्र पाण्डुनामाचार्य, ध्रुवसेनाचार्य, कंसाचार्य ये मुनि एकादशांग अर्थात् ग्यारह अङ्गके बारो हुए दावासुभद्राचार्य, यशोभद्र, भद्रबाहु और लोहाचार्य ये एक अङ्गके धारी हुए।॥१०॥
    इन लोहाचार्य स्वामीके (१) जयसेन, (२) श्रीवीरसेन, (३) ब्रह्मसेन, (१) रुद्रसेन, (५) भद्रसेन, (६) कीतिसेन, (७) जयकीति, (८) विश्वकीति, [९) अभयसेन, (१०) भूतसेन, (११) भावकीत्ति, (१२) विश्वचन्द्र, (१३) अभयचन्द्र, (१४) माघचन्द्र, (१२) नैमिचन्द्र, (१६) विनयचन्द्र, (१७) बालचन्द्र, (१८) त्रिभुवनचन्द्र, (१९) रामचन्द्र, (२०) विजयचन्द्र ॥१शार।।१३।।।।१४||१५॥१६॥
    इनके (२२) यशःकीत्ति, (२२)अभयकीति, (२३)महासेन, (२४) कुन्दकीति, (२५) त्रिभुवनचन्द्र, (२६) रामसेन, (२७) हर्षषेण, (२८) गुणसेन हुए॥१७॥१८॥१९॥
    इनके कामदर्पदलन (२९)श्रीकुमारसेन, (३०)प्रतापसेन, हुए । ॥२०॥२।।
    इनके पट्टपर महातपस्वी, परमोत्कृष्ट आत्मध्यानके ध्याता (११) श्री माहवसेन हुए ॥२२॥
    इनके पट्टपर। ३२)विजयसेन, (३३) नयसेन, (३४)श्रेयांससेन, (३५) अनन्त कीति इन दिगम्बर मुनियोंके पट्टपर सर्वलोकहितकारी जैन सिद्धान्तके अपूर्व ज्ञाताविस्तरित है कीति जिनकी, ऐसे (३६) श्रीकमलकोत्ति हुए । ॥२३॥रवारा२६
    |२७||२८२॥३०॥३१॥
    यह कमलकोत्ति सर्व सङ्घकी रक्षा करनेवाले और इनकी महिमा पाकर बड़े बड़े मानियोंने भी मान छोड़ दिया और भन्योंको प्रीति उत्पन्न करने वाले हुए । इनकी जय हो ॥३२॥
    इनके पट्टपर (३७) क्षेमकीति, इनके अति महान् पट्टरूपी पर्वतपर उदय होकर दुर्जय मोहान्धकारका नाश करनेवाले (३८) श्रीहेमकीत्ति हुए ॥३३॥ |३४||
    इनके (३९) कमलकीति, (४०) कुमारसेन, (४१) हेमचन्द्र, (४२) पपनन्दि, (४३) यश कीत्ति, (४४) क्षेमकीति, (४५) त्रिभुवनकोति, (४६) सहस्रकीति, (४७) महीचन्द्र, (४८) देवेन्द्रकीति, {४९) जगत्कीति, (५०) ललितकीति, (५१) राजेन्द्रकीति, (५२) भुनीन्द्र भकात्ति हुए ३५ से ५२ ।
    इस पट्टावलीके भावानुवादमें जिन आचार्योक विशेषणोंसे कुछ ऐतिहासिक महत्व है, उनका वर्णन किया है। शेष आचार्योकी केवल नामावली ही अस्ति की गयी है।

    Article Also Read
    • Jain Linage Chart
    Article Info
    • Article Subject
      Jain Sahitya or Jain Acharya
    • Article Sub Subject
      Jain Sahitya or Jain Acharya 13
    References

    Book :Tirthankar Mahaveer Aur Unki Parampura 4
    पुस्तक:तीर्थंकर महावीर और उनकी परंपरा ४

    Digjainwiki Article Credit

    Sanjul Jain Created Article On Date 14 June 2022

    Digjainwiki is Thankful to
    Balikai Shashtri ( Bahubali - Kholapur)
    Neminath Ji Shastri ( Bahubali - Kholapur)
    for referring the books to the project.
    Author :- Pandit Nemichandra Shashtri - Jyotishacharya
    Acharya Shanti Sagar Channi GranthMala

    Author
    Sanjul Jain

    You May Also Be Interested In

    Major Digambar Jain Shastra names from 2000 years and their authors

    Sammed Shikharji Yatra - Itinerary

    Digambar Jain Temples of Pune

    About us

    Digambar Jain Wiki,Is a movement based on a fact that together we can achieve more! There are many Digambar Jain Muni Maharaji’s /Arika’s in India but their information is not found in a centralised system. As the digital revolution grows up we felt a critical need to gather all the information to make it available at one single place, so that information is available and accessible to all on digital devices.

    Join Us

    Your one word of Information will be read by several readers for several years.
    We request your time to help us grow take the lamp of knowledge to everyone.
    Join Us in this revolution.

    Email us : digjainwiki@gmail.com
    Call Us: 9834174980
    Whatsapp Us: 9834174980

    Vihar Info

    We are continuously on toes to get the Vihar information and make available to Sadharmis.

    Need Vihar info – please click here

    If you want to contribute us in getting the Vihar Info please submit the vihar form by clicking here

    Quick Links

    Complete List
    Advance Search
    Donate Us

    ©2022 DigJainWiki.org | Vikram Samvat 2079 | Veer Nirvan Samvat 2549 | Shak Savant 1944 | Year-2022

    Cart

      • Facebook
      • Twitter
      • WhatsApp
      • Telegram
      • Pinterest
      • LinkedIn
      • Tumblr
      • VKontakte
      • Mail
      • Copy link